वांछित मन्त्र चुनें

कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् । कः स्वि॒त्तद॒द्य नो॑ ब्रूयादनु॒देयी॒ यथाभ॑वत् ॥

अंग्रेज़ी लिप्यंतरण

kaḥ kumāram ajanayad rathaṁ ko nir avartayat | kaḥ svit tad adya no brūyād anudeyī yathābhavat ||

पद पाठ

कः । कु॒मा॒रम् । अ॒ज॒न॒य॒त् । रथ॑म् । कः । निः । अ॒व॒र्त॒य॒त् । कः । स्वि॒त् । तत् । अ॒द्य । नः॒ । ब्रू॒या॒त् । अ॒नु॒ऽदेयी॑ । यथा॑ । अभ॑वत् ॥ १०.१३५.५

ऋग्वेद » मण्डल:10» सूक्त:135» मन्त्र:5 | अष्टक:8» अध्याय:7» वर्ग:23» मन्त्र:5 | मण्डल:10» अनुवाक:11» मन्त्र:5


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कुमारं कः-अजनयत्) न मरनेवाले अमर आत्मा को कौन उत्पन्न करता है ? कोई नहीं (रथं कः-निः अवर्तयत्) शरीररथ को कौन मनुष्य घड़ता है ? कोई नहीं (कः स्वित्-अद्य नः-ब्रूयात्) कौन ही इस समय हमें बता सके (यथा-अनुदेयी-अभवत्) जैसे अनुग्रहवाला कृपालु है ॥५॥
भावार्थभाषाः - अमर आत्मा को कोई उत्पन्न नहीं करता, आत्मा तो नित्य है, इसके शरीररथ को कौन मनुष्य घड़ता है ? कोई मनुष्य नहीं। कौन कह सके ? पर हाँ अनुग्रहकर्ता परमात्मा इसे शरीर में भेजता है, वह इस शरीर को रचता है ॥५॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (कुमारं कः-अजनयत्) कुत्सितमारं जीवात्मानं को जनयति ? न कोऽपीत्यर्थः (रथं कः-निः अवर्तयत्) शरीररथं को जनो निर्माति ? न कोऽपि (कः स्वित्-अद्य नः-ब्रूयात्) को ह्यस्मान् सम्प्रति कथयेत् (यथा-अनुदेयी-अभवत्) यथा ह्यनुग्रहवान् भवेत् ॥५॥